The Shodashi Diaries

Wiki Article



कामपूर्णजकाराख्यसुपीठान्तर्न्निवासिनीम् ।

ह्रीं श्रीं क्लीं परापरे त्रिपुरे सर्वमीप्सितं साधय स्वाहा॥

॥ इति श्रीत्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम् ॥

हर्त्री स्वेनैव धाम्ना पुनरपि विलये कालरूपं दधाना

ह्रीं ह स क ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं

तां वन्दे नादरूपां प्रणवपदमयीं प्राणिनां प्राणदात्रीम् ॥१०॥

हव्यैः कव्यैश्च सर्वैः श्रुतिचयविहितैः कर्मभिः कर्मशीला

देवीभिर्हृदयादिभिश्च परितो विन्दुं सदाऽऽनन्ददं

Her Tale features legendary battles versus evil forces, emphasizing the triumph of good about click here evil as well as the spiritual journey from ignorance to enlightenment.

ह्रीङ्काराङ्कित-मन्त्र-राज-निलयं श्रीसर्व-सङ्क्षोभिणी

प्रणमामि महादेवीं मातृकां परमेश्वरीम् ।

शस्त्रैरस्त्र-चयैश्च चाप-निवहैरत्युग्र-तेजो-भरैः ।

, sort, in which she sits atop Shivas lap joined in union. Her attributes are unlimited, expressed by her five Shivas.  The throne on which she sits has as its legs the 5 varieties of Shiva, the popular Pancha Brahmas

मन्त्रिण्या मेचकाङ्ग्या कुचभरनतया कोलमुख्या च सार्धं

Report this wiki page